
密咒真言罗马拼音.doc
16页密咒真言【罗马拼音】: 2大日如来 3【不空大灌顶光真言】 (大光明咒): 3【菩萨】 3【阿耨多罗三藐三菩提】 3【摩诃般若波罗蜜】 3观世音菩萨 3【六字大明咒】: 4【大悲咒(八十四句)】: 4【大悲咒(八十四句)心】: 5【十一面观音根本咒(俗称 藏传大悲咒)】: 5【准提咒】: 5【绿度母心咒】(多罗菩萨真言) 5【金刚般若经真言】:(般若无尽藏真言) 5【自誓發菩提心真言】 5【能淨一切眼疾病陀羅尼】: 5南无阿弥陀佛: 6【无量寿佛心咒】: 6药师如来 6【药师十二神将结愿咒】 6【药师灌顶真言】 6【药师如来心咒】 6地藏菩萨 6【地藏菩萨灭定业真言】(汉传梵音) 6地藏王菩萨心咒(超度亡灵108遍): 7地藏菩薩陀羅尼(地藏王菩萨十轮咒) 7地藏菩薩廣大心陀羅尼 7不退轉地心陀羅尼 7【文殊菩萨心咒】(梵名Mañjus/ri^): 8【楞严咒心咒】: 8【楞严咒五大心咒】: 8【金刚萨埵六字明咒】: 8【金刚萨埵百字明】: 8大随求菩萨 8【一切佛心中心大陀罗尼】 8【随心陀罗尼】 9【佛顶尊胜陀罗尼】 9大宝广博樓阁善住秘密根本咒 9普贤菩萨 10虚空藏菩萨 10【加持念珠】 10十 二 小 咒 11如意宝輪王陀罗尼 11大心陀罗尼 11小心陀罗尼 11消災吉祥神咒 11功德宝山神咒 11准提神咒 ( Cunda-dharani ) 11圣无量寿决定光明王陀罗尼 12药师灌顶真言 12观音灵感真言 12七佛灭罪真言 12大吉祥天女咒 12往生净土神咒 13无量寿如来根本陀罗尼 (往生广咒) 13不动如来灭定业真言 13常 用 小 咒 13净口业真言 13净意业真言 14净身业真言 14净(身)三业真言 14安土地真言 14普供养真言 14(法华)补阙真言 14般若无尽藏真言 14金刚心陀罗尼 14补阙圆满真言 14普回向真言 15藏 传 佛 教 15【加倍咒】: 15【四皈依咒】: 15【宗喀巴大师心咒】: 15【阿弥陀咒】: 15【阿弥陀佛心咒】: 15【莲花生大士心咒】: 15【噶玛巴千诺】: 16【罗马拼音】:Ā ā â ḍ ḥ ī ḷ ḹ ṃ ṇ ṅ ñ ṛ ṝ ś ṣ ṭ ū"Ā 2ā ạ â 7ḍ `ḥ 1ī 3ṃ 5ṇ {ṅ #ñ 4ṛ 0ś _Ś =ṣ 6ṭ 9ūĀ ā ḍ ḥ ī ṃ ṇ ñ ṛ ś ṣ ṭ ūa^=ā t!=ṭ s/= ś梵文近似发音:元音可依羅马拼音发音,其上若加有横线时,ā、ū 、ī 要发长音。
e、o 也是要发长音字母下加一点者,如 ṃ ḥ ṇ ṭ 发音仍是m、h、n、tṛ 念成ri,ṣ 念成siv 接近乌音或英文之wc 之发音则如普通话的机或七,ṅ上加一点则念如sing 之ng 或n 亦可若是dh、th、bh,其h 为短「喝」发音,暂可念成d、t、b遇到 ñ时,则是长转音t 的音通常同英文之d 发音,如tu 念成堵,trai 念成得赖(部分发音可似闽南话发音,如舍字是闽南话宿舍的sa,ke 音念成闽南话发音的鸡,请多比照以下梵音拼音采Arial Unicode MS 字型,并尽量依原译中文,但差異太大时,则已參照《大藏全咒》略微调整梵音母音和子音发音: Vairocana Buddha【不空大灌顶光真言】 (大光明咒):梵音:om amogha vairocana mahā-mudrā maṇi-padma jvala pravartaya hūm释迦牟尼:Sa^kya-muni-buddha【菩萨】菩提萨埵之略称菩提萨埵,梵语bodhi-sattva【阿耨多罗三藐三菩提】梵语anuttara-samyak-sam!bodhi【摩诃般若波罗蜜】梵语Mahā^ prajña^-pa^ramita观世音菩萨梵音Namo āryāvalokite śvarāya bodhi-sattvāya或Avalokitesvara 音译阿缚卢枳低湿伐罗 【六字大明咒】: 梵音: oṃ maṇi padme hūṃ hrīḥ西藏人念成:Om Mani Pémé Hung Hrih)发音须知 嗡:读(ōng 嗡),ōm 是正确读音,OM=AUM,最后要闭唇。
嘛:读(mā),舌尖微向下卷,双唇由闭到开,发爆破音 呢:ņī 是卷舌音,发音时舌尖要上翘顶上腭,然后放开发ņī音 叭:(bēi) 后有一个辅音 d,在汉语跟藏语里都被省略了可读成bēidemēi,de 轻而短,一带而过 咪:mēi 其它写法有[口+弥]、[口+迷]等要读成mēi,不能读成 mī,由梵文词的位置格变化而来 吽:发音为(hōng轰),也有书注音为(hòng)发一声还是四声都可以,可根据场景与意愿自行觉定,多数读四声 咒音MP3推荐贝玛千贝仁波切的唱诵版,旋律清旷优美,百度MP3可以搜到大悲咒(八十四句)】: 千手千眼無礙大悲心陀羅尼 The Dharaṇi of Sahasrabhujasahasranetra Avalokiteśvara namaḥ ratna trayāya namo āryā valokite śvarāya bodhi-sattvāya mahā-sattvāya mahā kāruṇikāya (tadyathā) oṃ sarva rabhaye (trāṇakarāya tasmai) śudhanadasya namas kṛtvā imoṃ āryā valokiteśvara rāṃdhava namo narakindhi heri mahā vadhaśame sarva athādu śubhuṃ ajeyaṃ sarva sata. namo vaga mavadudhu tadyathā oṃ avaloki locate karate ehre mahābodhisattva sarva sarva mala mala mahe mahredayaṃ (samara samara hṛdayaṃ) kuru kuru karmaṃ (sādhaya sādhaya) dhuru dhuru vajayate mahāvajayate dhara dhara dhiriṇi śvarāya cala cala mama vamara muktele ehy ehe cinda cinda (lokeśvara rāga-visaṃ vināśaya) arsaṃ pracali vaṣa vaṣaṃ praśaya huru huru mara (padma-nābha) huru huru hri sara sara siri siri suru suru (muru muru) bodhiya bodhiya bodhaya bodhaya, maitriya narakindi (kāmasya) dhiṛṣiṇina payamana svāhā siddhāya svāhā mahā-siddhāya svāhā siddhā-yoge śvaraya svāhā narakindi svāhā maranara svāhā sirasaṃ amukhāya svāhā sarva mahā siddhāya svāhā cakrā asiddhāya svāhā padma-khastāya svāhā narakindi vagaraya svāhā mavariśaṇkharāya svāhā namaḥ ratna trayāya namo āryā valokite śvarāya svāhā oṃ siddhyantu mantra-padāya svāhā.咒尾增補四句:金剛聖莊嚴娑婆訶 摩羯聖莊嚴娑婆訶 聲聞聖莊嚴娑婆訶 嗡 拔闍囉室哩娑婆訶【大悲咒(八十四句)心】: 梵音: oṃ vajra dharma hrīḥ【十一面观音根本咒(俗称 藏传大悲咒)】:梵音: Namo ratna-trayāya. Nama ārya Jñāna-sāgara-vaiocana- vyūha - rājāya tathāgatātaya arhate samyak-saṃbuddhayaḥ. Namah sarva tathagatebhyo arhatebhyah samyak-sambuddhebhyah. Nama Āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahā-kāruṇikāya. Tadyathā, oṃ, dara dara, diri diri, duru duru itivati. Cale cale, pra-cale, pra-cale, kusume kusuma-vare, ili mili, celi cete jāram apa-naya, parama śuddha sattva mahā-kāruṇika svāhā.【准提咒】:南无(namah!)飒哆喃三藐三菩驮俱胝南(sapta^nam samyaksambuddha kot!i^na^m)怛侄他(tadyata^)唵(om%)折隶(cale)主隶(cule)准提(cundhe)娑婆诃(sva^ha^)梵音: namah! sapta^nam samyaksambuddha kot!i^na^m tadyata^ om% cale cule cundhe sva^ha^【绿度母心咒】(多罗菩萨真言)梵音: Oṃ Tāre Tuttāre Ture svāhā【金刚般若经真言】:(般若无尽藏真言)梵音: namo bhagavate prajñā pāramitāye tadyathā oṃ hṛd-dhī śrī śruti smṛti vijaye svāhā【自誓發菩提心真言】 Oṃ Bodhi Cittam Ut-pādayāmi【能淨一切眼疾病陀羅尼】:Tadyathā, hirī mīli lekhi hirī heṭhe huyu huyu huya mane huru huru nuru nuru svāhā.南无阿弥陀佛: Namo Amitābhā ya【无量寿佛心咒】:梵音: Oṃ amṛta teje hāra hūm药师如来梵Bha^is!ajya-guru【药师十二神将结愿咒】Namo ratna trayāya, namo kumbīra vajra mekhila anila sanila indala antala vapila mahura cīndala caudhula vimala【药师灌顶真言】Namo Bhagavate Bhaiṣajya-guru-vaiḍūrya-prabha-rājāya Tathāgatāya Arhate Samyak-saṃbuddhāya. Tadyathā, oṃ bhaiṣajye bhaiṣajye Bhaiṣajya-samudgate svāhā.【药师如来心咒】Tadyathā oṃ bha。












