法称《正理滴论》译注.pdf
5页1 法 称 《 正 理 滴 论 》 梵 汉 对 照 和 新 译*汤 铭 钧法称 (Dharmakī rti,约公元 7 世纪 )的《正理滴论》(Nyāyabindu)是继天主 (?a?karasvā min,约公元5 至6 世纪 )的《入正理论》(Nyāyaprave?a)之后又一部新因明的提纲挈领之作天主的《入正理论》是以乃师陈那 (Dign ā ga,约公元 5 至 6 世纪 )的因明体系为基础,法称的《正理滴论》则浓缩了经他本人一手革新之后的因明体系法称因明变革了陈那的体系,并成为此后因明发展的共同基础因而,研习《正理滴论》,既是研习法称因明的入门,也是了解陈那以后因明的一个不可或缺的坐标本文的任务有二:其一是提供 《正理滴论》 原文的一个较完备的校勘本;其二是根据笔者整理的本文,用语体重新译出,并在新译和原文之间形成对照关于翻译中的一些问题,笔者将陆续撰写文章,联系法称的因明体系进行说明1一 、 “现量 品” 梵汉对 照本对照中《正理滴论》的梵文部分,以舍尔巴茨基(F. Th. Stcherbatsky)于 1918 年校勘出版的法上(Dharmottara,约公元 8 至 9 世纪 )《正理滴论广释》(Nyāyabindu?īkā)2中的论文为底本,参校班智达马尔筏尼亚 (Pa??ita. D. Malvania) 校勘出版的《法上灯论》(Dharmottarapradīpa)3中的《滴论》本文,作了若干校订。
凡对底本有改动之处,均在脚注中说明同时在脚注中,还列出了《灯论》本未被笔者采纳的异文汉文部分则是笔者的新译虽然目前已有六个《正理滴论》的汉译本4,但都是用的文言,在某些译法上笔者也不尽赞同,因而还是有必要以浅近的语体重新译出本对照对于论文的编号依据舍氏的校勘本,其中罗马数字的I、II ,分别代表第一品“现量品”和第二品“自义比量品” ,阿拉伯数字的1、2、3 等,分别代表各句在该品中的编号,如“I-1”代表“现量品”的第一句按照惯例,译文中方括号“[ ]”内的文字,都是笔者为补足文意而添加的这里先刊布“现量品”和“自义比量品”两品的对照和新译,至于第三品“他义比量品”则尚在撰写之中,预计年内可以完成samyagj?ānap ū rvik āsarvapuru?ā rthasiddhir iti tad vyutp ā dyate // I-1 一切人类目的的成就,以正确的认识为先导因而,这个 [认识 ]现在被分析说明本文为教育部人文社会科学重点研究基地2006 年度重大项目“佛教逻辑研究”(06JJD72040002)系列成果之一1关于第一、第二两品的分析说明,笔者已撰成论文“法称《正理滴论》中的推理理论”,载《上海逻辑30 年》 ,上海:三联书店, 2008 年,即将出版。
2Stcherbatsky, F. Th., ed. 1992, Nyāyabindu and Nyāyabindu?īkā (Bibliotheca Buddhica VII), Delhi: Motilal Banarsidass Publishers Pvt. Ltd. 这也是王森先生当年翻译所用的底本3Malvania, D., ed. 1971, Pa??ita Durveka Mi?ra ’s Dharmott arapradīpa, Patna: Kashiprasad Jayaswal Research Institute. 下文简称“ M 本”4参见李润生, 1999 年: 《正理滴论解义》 ,香港:密乘佛学会该书的附录一“法称《正理滴论》诸译对照”辑录了王森、杨化群、 韩镜清三先生的汉译、舍尔巴茨基的英译以及李先生本人的翻译又见剧宗林, 2006 年: 《藏传佛教因明史略· 〈正理滴论〉译解》,北京:中华书局此外,还有徐梵澄先生的译文,见徐梵澄,2006 年: “因明蠡勺论”,载《徐梵澄文集》卷七,上海:上海三联书店其中,王森、徐梵澄先生的译本出自梵文,杨化群、韩镜清、剧宗林先生的译本出自藏译,李润生先生的译本则是根据舍尔巴茨基的英译。
至于法上的《正理滴论广释》,已由何建兴先生译出了第一品“现量品”,见何建兴, 2004 年: “法上《正理滴论广释·现量品》译注”,载《正观杂志》第31 期,台湾南投:正观杂志社,其中也包含了何先生翻译的《滴论》 “现量品”本文2 dvividha ? samyagj?ā nam // I-2 正确的认识有两种:pratyak?am anum āna ? ceti1// I-3 现量和比量tatra pratyak?a? kalpanā po?ham abhrā ntam // I-4 此中,现量是远离分别、无有错乱的abhilā pasa? sargayogyapratibhā sā2pratīti? kalpanā // I-5 适于跟言辞相结合而显现的一种明确的认识,就是分别tay ā rahita?timir ā? ubhrama?anauyā nasa? k?obhā dyanā hitavibhrama ?j?ā na? pratyak?am // I-6 远离此 [分别 ] ,没有因眼疾、快速旋转、乘舟而行和身体不适等所产生的错乱,[ 这样的 ]认识就是现量tac caturvidham // I-7 此[现量 ]有四种:indriyaj ?ā nam // I-8 [第一、 ]感官的认识;svavi?ayā nantaravi?ayasahakā ri?endriyaj?ā nena samanantarapratyayena janita? tan manovij ?ā nam // I-9 [第二、 ]意识的认识,是感官认识随同与自己的对象无间断的对象,作为相应的无间断的条件3而产生的;sarvacittacaittā nā m ā tmasa? vedanam // I-10 [第三、 ]所有心和心所的自我认知;bhū tā rthabhā vanā prakar?aparyantaja?yogij?ā na?ceti // I-11 [第四、 ]以及瑜伽师的认识,是对于真实的境义进行观想的至高境界所产生的。
tasya vi?aya? svalak?a?am // I-12 此[现量 ]的对象是自相yasyā rthasya4sa? nidhā nā sa? nidhā nā bhyā?j?ā napratibhā sabhedas tat svalak ?a?am // I-13 自相是由其境义的邻近和不邻近,而认识显现为差异的tad eva paramā rthasat // I-14 惟此 [自相 ]是第一义的存在arthakriyā sā marthyalak?a?atvā d vastuna? // I-15 由境义具有能作的功能这样一种特征,所以是实在anyat sā mā nyalak?a?am // I-16 另一个是共相so ’ numā nasya vi?aya? // I-17 它是比量的对象tad eva ca pratyak?a? j?ā na? pramā? aphalam // I-18 惟此现量的认识乃是量果arthapratītirū patvā t // I-19 以对于境义, 具有明确的认识这样一种表征故arthasā rū pyam asya pramā? am // I-20 与境义相同表征的,是它的量。
tadva?ā d arthapratītisiddher iti // I-21 以对于境义的明确认识,乃由此[相同表征 ]而成就故二 、 “自义 比量 品”梵 汉对 照anumā na? dvividh ā5// II-1比量有两种,svā rtha? parā rtha? ca // II-2自义和他义tatra svā rtha?6trirū pā l li?gā d yad anumeye j?ā na?tad anumā nam // II-3此中, 自义比量是从一个[具备 ]三项表征的标记,对于所比的认识1“ceti”原作“ ca” ,据 M 本补2“pratibh ā sā ”原作“ pratibhā sa” ,据 M 本改3“samanantarapratyaya ”(相应的无间断的条件),古译“等无间缘” 4“yasyā rthasya”原作“ yasyā rthā sya” ,据 M 本改5“dvividh ā ”原作“ dvidhā ” ,据 M 本改6“svā rtha? ”据 M 本补3 pramā? aphalavyavasthā trā pi pratyak?avat // II-4在此 [认识 ]上也安立量果,与现量相同。
trairū pya? punar li ?gasyā numeye sattvam eva // II-5复次,三项表征是标记在所比上的惟存在,sapak?a eva sattvam // II-6惟在同品上的存在,asapak ?e cā sattvam eva ni?citam // II-7以及在异品上决定的惟不存在anumeyo ’ tra jij?ā sitavi?e?o dharmī // II-8在此,所比是所欲认识[其]差别的有法sā dhyadharmasā mā nyena samā no ’rtha? sapak?a? // II-9同品是与所立法的共性相同的境义na sapak?o ’sapak?a? / tato ’nyas tadviruddhas tadabhā va?ceti1// II-10异品即非同品,是与此[同品 ]别异、与此 [同品]相违和非有此[同品 ]的trirū pā? i ca trī? y eva li?gā ni // II-11而且, [具备 ]三项表征的标记惟有三种:anupalabdhi? svabhā va?2kā rya? ceti // II-12不可得、自性和生果。
tatrā nupalabdhir yathā / na prade?avi?e?e kvacid gha? a / upalabdhilak?a?aprā ptasyā nupalabdher iti // II-13此中,不可得,如:在某一特定的地点没有瓶,以可得的特征已经具备,还是不可得故upalabdhilak?a?aprā ptir upalambhapratyayā ntarasā kalya?svabhā vavi?e?a? ca // II-14具备可得的特征, 就是认识到 [它]的其他条件已经完备,以及[它]自己是特定的存在ya?3svabhā va?4satsv anye?ū palambhapratyaye?u5san6san6pratyak?a eva bhavati sa svabhā vavi?e?a?7// II-15[它]自己是特定的存在,就是在认识到[它]的其他诸条件存在的情况下,它自己是惟在现量中出现的svabhā va? svasattā mā trabhā vini8sā dhyadharme hetu? // II-16自性是仅凭自已之为存在,就是所立法上的因。
yathā v?k?o ’ya? / ?i?? apā tvā d iti // II-17如:这是树,以是无忧树故kā rya? yathā / agnir9atra dhū mā d iti // II-18生果,如:此处有火,以有烟故atra dvau vastusā dhanau / eka? prati?edhahetu? // II-19此中,两种是能成立实在的[因],一种是遮止的因svabhā vapratibandhe hi saty artho ’rtha? gamay。

卡西欧5800p使用说明书资料.ppt
锂金属电池界面稳定化-全面剖析.docx
SG3525斩控式单相交流调压电路设计要点.doc
话剧《枕头人》剧本.docx
重视家风建设全面从严治党治家应成为领导干部必修课PPT模板.pptx
黄渤海区拖网渔具综合调查分析.docx
2024年一级造价工程师考试《建设工程技术与计量(交通运输工程)-公路篇》真题及答案.docx
【课件】Unit+3+Reading+and+Thinking公开课课件人教版(2019)必修第一册.pptx
嵌入式软件开发流程566841551.doc
生命密码PPT课件.ppt
爱与责任-师德之魂.ppt
制冷空调装置自动控制技术讲义.ppt


